சிவய.திருக்கூட்டம்
sivaya.org
Please set your language preference
by clicking below languages link
Search this site with
words in any language e.g. पोऱ्‌ऱि
song/pathigam/paasuram numbers: e.g. 7.039

This page in Tamil   Hindi/Sanskrit   Telugu   Malayalam   Bengali   Kannada   English   ITRANS    Marati  Gujarathi   Oriya   Singala   Tibetian   Thai   Japanese   Urdu   Cyrillic/Russian  

4.112   तिरुनावुक्करचर्   तेवारम्

पॊतु -तऩित् तिरुविरुत्तम् - तिरुविरुत्तम् अरुळ्तरु उटऩुऱै अरुळ्मिकु तिरुवटिकळ् पोऱ्‌ऱि
Audio: https://www.youtube.com/watch?v=IGooaC72-8s  
वॆळ्ळिक् कुऴैत्तुणि पोलुम् कपालत्तऩ्; वीऴ्न्तु इलङ्कु
वॆळ्ळिप् पुरि अऩ्ऩ वॆण् पुरिनूलऩ् विरिचटैमेल्
वॆळ्ळित् तकटु अऩ्ऩ वॆण्पिऱै चूटि, वॆळ् ऎऩ्पु अणिन्तु,
वॆळ्ळिप् पॊटिप् पवळप्पुऱम् पूचिय वेतियऩे.


[ 1 ]


उटलैत् तुऱन्तु उलकु एऴुम् कटन्तु उलवात तुऩ्पक्
कटलैक् कटन्तु, उय्यप् पोयिटल् आकुम्; कऩकवण्णप्
पटलैच् चटै, परवैत् तिरैक् कङ्कै, पऩिप्पिऱै, वॆण्
चुटलैप् पॊटि, कटवुट्कु अटिमैक्कण्-तुणि, नॆञ्चमे!


[ 2 ]


मुऩ्ऩे उरैत्ताल् मुकमऩे ऒक्कुम्; इम् मू उलकुक्कु
अऩ्ऩैयुम् अत्तऩुम् आवाय्-अऴल्वणा!-नी अलैयो?
उऩ्ऩै निऩैन्ते कऴियुम्, ऎऩ् आवि; कऴिन्ततऩ् पिऩ्
ऎऩ्ऩै मऱक्कप्पॆऱाय्; ऎम्पिराऩ्! उऩ्ऩै वेण्टियते.


[ 3 ]


निऩ्ऩै ऎप्पोतुम् निऩैयल् ऒट्टाय्, नी; निऩैयप् पुकिल्
पिऩ्ऩै अप्पोते मऱप्पित्तुप् पेर्त्तु ऒऩ्ऱु नाटुवित्ति;
उऩ्ऩै ऎप्पोतुम् मऱन्तिट्टु उऩक्कु इऩिता इरुक्कुम्
ऎऩ्ऩै ऒप्पार् उळरो? चॊल्लु, वाऴि!-इऱैयवऩे!


[ 4 ]


मुऴुत्तऴल्मेऩित् तवळप्पॊटियऩ्, कऩकक्कुऩ्ऱत्तु
ऎऴिल् परञ्चोतियै, ऎङ्कळ् पिराऩै, इकऴ्तिर्कण्टीर्;
तॊऴप्पटुम् तेवर् तॊऴप्पटुवाऩैत् तॊऴुत पिऩ्ऩै,
तॊऴप्पटुम् तेवर्तम्माल्-तॊऴुविक्कुम् तऩ् तॊण्टरैये.


[ 5 ]


Go to top
विण् अकत्ताऩ्; मिक्क वेतत्तु उळाऩ्; विरिनीर् उटुत्त
मण् अकत्ताऩ्; तिरुमाल् अकत्ताऩ्; मरुवऱ्‌कु इऩिय
पण् अकत्ताऩ्; पत्तर् चित्तत्तु उळाऩ्; पऴ नाय् अटियेऩ्
कण् अकत्ताऩ्; मऩत्ताऩ्; चॆऩ्ऩियाऩ् ऎम् कऱैक्कण्टऩे.


[ 6 ]


पॆरुङ्कटल् मूटिप् पिरळयम् कॊण्टु पिरमऩुम् पोय्
इरुङ्कटल् मूटि इऱक्कुम्; इऱन्ताऩ् कळेपरमुम्
करुङ्कटल् वण्णऩ् कळेपरमुम् कॊण्टु, कङ्काळराय्,
वरुम् कटल् मीळ निऩ्ऱु, ऎम् इऱै नल् वीणै वाचिक्कुमे.


[ 7 ]


वाऩम् तुळङ्किल् ऎऩ्? मण् कम्पम् आकिल् ऎऩ्? माल्वरैयुम्
ताऩम् तुळङ्कित् तलैतटुमाऱिल् ऎऩ्? तण्कटलुम्
मीऩम् पटिल् ऎऩ्? विरिचुटर् वीऴिल् ऎऩ्?-वेलै नञ्चु उण्टु
ऊऩम् ऒऩ्ऱु इल्ला ऒरुवऩुक्कु आट्पट्ट उत्तमर्क्के.


[ 8 ]


चिवऩ् ऎऩुम् नामम् तऩक्के उटैय चॆम्मेऩि अम्माऩ्
अवऩ् ऎऩै आट्कॊण्टु अळित्तिटुम् आकिल्, अवऩ् तऩै याऩ्
पवऩ् ऎऩुम् नामम् पिटित्तुत् तिरिन्तु पल्-नाळ् अऴैत्ताल्,
इवऩ् ऎऩैप् पल्-नाळ् अऴैप्पु ऒऴियाऩ् ऎऩ्ऱु ऎतिर्प्पटुमे!


[ 9 ]


ऎऩ्ऩै ऒप्पार् उऩ्ऩै ऎङ्ङऩम् काण्पर्? इकलि, उऩ्ऩै
निऩ्ऩै ऒप्पार् निऩ्ऩैक् काणुम् पटित्तु अऩ्ऱु, निऩ् पॆरुमै-
पॊऩ्ऩै ऒप्पारित्तु, अऴलै वळावि, चॆम्माऩम् चॆऱ्‌ऱु,
मिऩ्ऩै ऒप्पारि, मिळिरुम् चटैक्कऱ्‌ऱै वेतियऩे!


[ 10 ]


Go to top

Thevaaram Link  - Shaivam Link
Other song(s) from this location: पॊतु -तऩित् तिरुविरुत्तम्
4.112   तिरुनावुक्करचर्   तेवारम्   वॆळ्ळिक् कुऴैत्तुणि पोलुम् कपालत्तऩ्;
Tune - तिरुविरुत्तम्   (पॊतु -तऩित् तिरुविरुत्तम् )
4.113   तिरुनावुक्करचर्   तेवारम्   पवळत्तटवरै पोलुम्, तिण्तोळ्कळ्; अत्
Tune - तिरुविरुत्तम्   (पॊतु -तऩित् तिरुविरुत्तम् )

This page was last modified on Fri, 10 May 2024 10:07:45 -0400
          send corrections and suggestions to admin-at-sivaya.org

thirumurai song